Original

दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु ।चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु ॥ ५३ ॥

Segmented

दण्डो यत्र अविनीतेषु सत्कारः च कृतात्मसु चरेत् तत्र वसेत् च एव पुण्य-शीलेषु साधुषु

Analysis

Word Lemma Parse
दण्डो दण्ड pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
अविनीतेषु अविनीत pos=a,g=m,c=7,n=p
सत्कारः सत्कार pos=n,g=m,c=1,n=s
pos=i
कृतात्मसु कृतात्मन् pos=a,g=m,c=7,n=p
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
pos=i
एव एव pos=i
पुण्य पुण्य pos=a,comp=y
शीलेषु शील pos=n,g=m,c=7,n=p
साधुषु साधु pos=n,g=m,c=7,n=p