Original

अशुचीन्यत्र पश्येत ब्राह्मणान्वृत्तिकर्शितान् ।त्यजेत्तद्राष्ट्रमासन्नमुपसृष्टमिवामिषम् ॥ ५१ ॥

Segmented

अशुचीन् यत्र पश्येत ब्राह्मणान् वृत्ति-कर्शितान् त्यजेत् तद् राष्ट्रम् आसन्नम् उपसृष्टम् इव आमिषम्

Analysis

Word Lemma Parse
अशुचीन् अशुचि pos=a,g=m,c=2,n=p
यत्र यत्र pos=i
पश्येत पश् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
वृत्ति वृत्ति pos=n,comp=y
कर्शितान् कर्शय् pos=va,g=m,c=2,n=p,f=part
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
आसन्नम् आसन्न pos=a,g=n,c=2,n=s
उपसृष्टम् उपसृज् pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
आमिषम् आमिष pos=n,g=n,c=2,n=s