Original

स्वाहास्वधावषट्कारा यत्र सम्यगनुष्ठिताः ।अजस्रं चैव वर्तन्ते वसेत्तत्राविचारयन् ॥ ५० ॥

Segmented

स्वाहा-स्वधा-वषट्काराः यत्र सम्यग् अनुष्ठिताः अजस्रम् च एव वर्तन्ते वसेत् तत्र अविचारयत्

Analysis

Word Lemma Parse
स्वाहा स्वाहा pos=n,comp=y
स्वधा स्वधा pos=n,comp=y
वषट्काराः वषट्कार pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
सम्यग् सम्यक् pos=i
अनुष्ठिताः अनुष्ठा pos=va,g=m,c=1,n=p,f=part
अजस्रम् अजस्रम् pos=i
pos=i
एव एव pos=i
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
अविचारयत् अविचारयत् pos=a,g=m,c=1,n=s