Original

श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः ।याजनाध्यापने युक्ता यत्र तद्राष्ट्रमावसेत् ॥ ४९ ॥

Segmented

श्रोत्रियाः तु अग्र-भोक्तृ धर्म-नित्याः सनातनाः याजन-अध्यापने युक्ता यत्र तद् राष्ट्रम् आवसेत्

Analysis

Word Lemma Parse
श्रोत्रियाः श्रोत्रिय pos=n,g=m,c=1,n=p
तु तु pos=i
अग्र अग्र pos=n,comp=y
भोक्तृ भोक्तृ pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
नित्याः नित्य pos=a,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p
याजन याजन pos=n,comp=y
अध्यापने अध्यापन pos=n,g=n,c=7,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
तद् तद् pos=n,g=n,c=2,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
आवसेत् आवस् pos=v,p=3,n=s,l=vidhilin