Original

यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः ।कुटुम्बिनामग्रभुजस्त्यजेत्तद्राष्ट्रमात्मवान् ॥ ४८ ॥

Segmented

यत्र राजा च राज्ञः च पुरुषाः प्रत्यनन्तराः कुटुम्बिनाम् अग्र-भुजः त्यजेत् तद् राष्ट्रम् आत्मवान्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
प्रत्यनन्तराः प्रत्यनन्तर pos=a,g=m,c=1,n=p
कुटुम्बिनाम् कुटुम्बिन् pos=n,g=m,c=6,n=p
अग्र अग्र pos=n,comp=y
भुजः भुज् pos=a,g=m,c=1,n=p
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s