Original

येन खट्वां समारूढः कर्मणानुशयी भवेत् ।आदितस्तन्न कर्तव्यमिच्छता भवमात्मनः ॥ ४७ ॥

Segmented

येन खट्वाम् समारूढः कर्मणा अनुशयी भवेत् आदितस् तत् न कर्तव्यम् इच्छता भवम् आत्मनः

Analysis

Word Lemma Parse
येन येन pos=i
खट्वाम् खट्वा pos=n,g=f,c=2,n=s
समारूढः समारुह् pos=va,g=m,c=1,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
अनुशयी अनुशयिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
आदितस् आदितस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
भवम् भव pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s