Original

धर्ममर्थनिमित्तं तु चरेयुर्यत्र मानवाः ।न ताननुवसेज्जातु ते हि पापकृतो जनाः ॥ ४५ ॥

Segmented

धर्मम् अर्थ-निमित्तम् तु चरेयुः यत्र मानवाः न तान् अनुवसेत् जातु ते हि पाप-कृतः जनाः

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
अर्थ अर्थ pos=n,comp=y
निमित्तम् निमित्त pos=n,g=m,c=2,n=s
तु तु pos=i
चरेयुः चर् pos=v,p=3,n=p,l=vidhilin
यत्र यत्र pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
अनुवसेत् अनुवस् pos=v,p=3,n=s,l=vidhilin
जातु जातु pos=i
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
पाप पाप pos=n,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p