Original

यत्र धर्ममनाशङ्काश्चरेयुर्वीतमत्सराः ।चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु ॥ ४४ ॥

Segmented

यत्र धर्मम् अनाशङ्काः चरेयुः वीत-मत्सराः चरेत् तत्र वसेत् च एव पुण्य-शीलेषु साधुषु

Analysis

Word Lemma Parse
यत्र यत्र pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनाशङ्काः अनाशङ्क pos=a,g=m,c=1,n=p
चरेयुः चर् pos=v,p=3,n=p,l=vidhilin
वीत वी pos=va,comp=y,f=part
मत्सराः मत्सर pos=n,g=m,c=1,n=p
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
pos=i
एव एव pos=i
पुण्य पुण्य pos=a,comp=y
शीलेषु शील pos=n,g=m,c=7,n=p
साधुषु साधु pos=n,g=m,c=7,n=p