Original

यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः ।प्रदीप्तमिव शैलान्तं कस्तं देशं न संत्यजेत् ॥ ४३ ॥

Segmented

यत्र संलोडिता लुब्धैः प्रायशो धर्म-सेतवः प्रदीप्तम् इव शैल-अन्तम् कः तम् देशम् न संत्यजेत्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
संलोडिता संलोडय् pos=va,g=m,c=1,n=p,f=part
लुब्धैः लुभ् pos=va,g=m,c=3,n=p,f=part
प्रायशो प्रायशस् pos=i
धर्म धर्म pos=n,comp=y
सेतवः सेतु pos=n,g=m,c=1,n=p
प्रदीप्तम् प्रदीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
शैल शैल pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
pos=i
संत्यजेत् संत्यज् pos=v,p=3,n=s,l=vidhilin