Original

आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर्विपश्चिताम् ।आत्मपूजाभिकामा वै को वसेत्तत्र पण्डितः ॥ ४२ ॥

Segmented

आकाश-स्थाः ध्रुवम् यत्र दोषम् ब्रूयुः विपश्चिताम् आत्म-पूजा-अभिकामाः वै को वसेत् तत्र पण्डितः

Analysis

Word Lemma Parse
आकाश आकाश pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
ध्रुवम् ध्रुवम् pos=i
यत्र यत्र pos=i
दोषम् दोष pos=n,g=m,c=2,n=s
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
विपश्चिताम् विपश्चित् pos=a,g=m,c=6,n=p
आत्म आत्मन् pos=n,comp=y
पूजा पूजा pos=n,comp=y
अभिकामाः अभिकाम pos=a,g=m,c=1,n=p
वै वै pos=i
को pos=n,g=m,c=1,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
पण्डितः पण्डित pos=n,g=m,c=1,n=s