Original

शिष्योपाध्यायिका वृत्तिर्यत्र स्यात्सुसमाहिता ।यथावच्छास्त्रसंपन्ना कस्तं देशं परित्यजेत् ॥ ४१ ॥

Segmented

वृत्तिः यत्र स्यात् सु समाहिता यथावत् शास्त्र-सम्पन्ना कः तम् देशम् परित्यजेत्

Analysis

Word Lemma Parse
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
समाहिता समाहित pos=a,g=f,c=1,n=s
यथावत् यथावत् pos=i
शास्त्र शास्त्र pos=n,comp=y
सम्पन्ना सम्पद् pos=va,g=f,c=1,n=s,f=part
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
परित्यजेत् परित्यज् pos=v,p=3,n=s,l=vidhilin