Original

यत्रागमयमानानामसत्कारेण पृच्छताम् ।प्रब्रूयाद्ब्रह्मणो धर्मं त्यजेत्तं देशमात्मवान् ॥ ४० ॥

Segmented

यत्र आगमय् असत्कारेण पृच्छताम् प्रब्रूयाद् ब्रह्मणो धर्मम् त्यजेत् तम् देशम् आत्मवान्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
आगमय् आगमय् pos=va,g=m,c=6,n=p,f=part
असत्कारेण असत्कार pos=n,g=m,c=3,n=s
पृच्छताम् प्रच्छ् pos=va,g=m,c=6,n=p,f=part
प्रब्रूयाद् प्रब्रू pos=v,p=3,n=s,l=vidhilin
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s