Original

अपश्यन्तोऽन्नविषयं भुञ्जते विघसाशिनः ।भुञ्जानं चान्नविषयान्विषयं विद्धि कर्मणाम् ॥ ३९ ॥

Segmented

अपश्यन्तो अन्न-विषयम् भुञ्जते विघस-आशिनः भुञ्जानम् च अन्न-विषयान् विषयम् विद्धि कर्मणाम्

Analysis

Word Lemma Parse
अपश्यन्तो अपश्यत् pos=a,g=m,c=1,n=p
अन्न अन्न pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
विघस विघस pos=n,comp=y
आशिनः आशिन् pos=a,g=m,c=1,n=p
भुञ्जानम् भुज् pos=va,g=m,c=2,n=s,f=part
pos=i
अन्न अन्न pos=n,comp=y
विषयान् विषय pos=n,g=m,c=2,n=p
विषयम् विषय pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p