Original

अपामग्नेस्तथेन्दोश्च स्पर्शं वेदयते यथा ।तथा पश्यामहे स्पर्शमुभयोः पापपुण्ययोः ॥ ३८ ॥

Segmented

अपाम् अग्नेः तथा इन्दोः च स्पर्शम् वेदयते यथा तथा पश्यामहे स्पर्शम् उभयोः पाप-पुण्ययोः

Analysis

Word Lemma Parse
अपाम् अप् pos=n,g=n,c=6,n=p
अग्नेः अग्नि pos=n,g=m,c=6,n=s
तथा तथा pos=i
इन्दोः इन्दु pos=n,g=m,c=6,n=s
pos=i
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
वेदयते वेदय् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
तथा तथा pos=i
पश्यामहे पश् pos=v,p=1,n=p,l=lat
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
उभयोः उभय pos=a,g=n,c=6,n=d
पाप पाप pos=n,comp=y
पुण्ययोः पुण्य pos=n,g=n,c=6,n=d