Original

चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत् ।न तत्र वासं कुर्वीत श्रेयोर्थी वै कथंचन ॥ ३६ ॥

Segmented

चतुर्णाम् यत्र वर्णानाम् धर्म-व्यतिकरः भवेत् न तत्र वासम् कुर्वीत श्रेयः-अर्थी वै कथंचन

Analysis

Word Lemma Parse
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
यत्र यत्र pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
व्यतिकरः व्यतिकर pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
तत्र तत्र pos=i
वासम् वास pos=n,g=m,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
श्रेयः श्रेयस् pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
वै वै pos=i
कथंचन कथंचन pos=i