Original

ततो वासं परीक्षेत धर्मनित्येषु साधुषु ।मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च ॥ ३५ ॥

Segmented

ततो वासम् परीक्षेत धर्म-नित्येषु साधुषु मनुष्येषु वदान्येषु स्वधर्म-निरतेषु च

Analysis

Word Lemma Parse
ततो ततस् pos=i
वासम् वास pos=n,g=m,c=2,n=s
परीक्षेत परीक्ष् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
नित्येषु नित्य pos=a,g=m,c=7,n=p
साधुषु साधु pos=a,g=m,c=7,n=p
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
वदान्येषु वदान्य pos=a,g=m,c=7,n=p
स्वधर्म स्वधर्म pos=n,comp=y
निरतेषु निरम् pos=va,g=m,c=7,n=p,f=part
pos=i