Original

नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः ।ज्ञानवानपि मेधावी जडवल्लोकमाचरेत् ॥ ३४ ॥

Segmented

न अपृष्टः कस्यचिद् ब्रूयात् न च अन्यायेन पृच्छतः ज्ञानवान् अपि मेधावी जड-वत् लोकम् आचरेत्

Analysis

Word Lemma Parse
pos=i
अपृष्टः अपृष्ट pos=a,g=m,c=1,n=s
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
अन्यायेन अन्याय pos=n,g=m,c=3,n=s
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part
ज्ञानवान् ज्ञानवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
जड जड pos=a,comp=y
वत् वत् pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin