Original

असन्नुच्चैरपि प्रोक्तः शब्दः समुपशाम्यति ।दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम् ॥ ३१ ॥

Segmented

असन्न् उच्चैः अपि प्रोक्तः शब्दः समुपशाम्यति दीप्यते तु एव लोकेषु शनैः अपि सु भाषितम्

Analysis

Word Lemma Parse
असन्न् असत् pos=a,g=m,c=1,n=s
उच्चैः उच्चैस् pos=i
अपि अपि pos=i
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
शब्दः शब्द pos=n,g=m,c=1,n=s
समुपशाम्यति समुपशम् pos=v,p=3,n=s,l=lat
दीप्यते दीप् pos=v,p=3,n=s,l=lat
तु तु pos=i
एव एव pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
शनैः शनैस् pos=i
अपि अपि pos=i
सु सु pos=i
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part