Original

न लोके दीप्यते मूर्खः केवलात्मप्रशंसया ।अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते ॥ ३० ॥

Segmented

न लोके दीप्यते मूर्खः केवल-आत्म-प्रशंसया अपि च अपिहितः श्वभ्रे कृतविद्यः प्रकाशते

Analysis

Word Lemma Parse
pos=i
लोके लोक pos=n,g=m,c=7,n=s
दीप्यते दीप् pos=v,p=3,n=s,l=lat
मूर्खः मूर्ख pos=a,g=m,c=1,n=s
केवल केवल pos=a,comp=y
आत्म आत्मन् pos=n,comp=y
प्रशंसया प्रशंसा pos=n,g=f,c=3,n=s
अपि अपि pos=i
pos=i
अपिहितः अपिधा pos=va,g=m,c=1,n=s,f=part
श्वभ्रे श्वभ्र pos=n,g=m,c=7,n=s
कृतविद्यः कृतविद्य pos=a,g=m,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat