Original

अब्रुवन्वाति सुरभिर्गन्धः सुमनसां शुचिः ।तथैवाव्याहरन्भाति विमलो भानुरम्बरे ॥ २८ ॥

Segmented

अब्रुवन् वाति सुरभिः गन्धः सुमनसाम् शुचिः तथा एव व्याहरन् भाति विमलो भानुः अम्बरे

Analysis

Word Lemma Parse
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
वाति वा pos=v,p=3,n=s,l=lat
सुरभिः सुरभि pos=a,g=m,c=1,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
सुमनसाम् सुमनस् pos=n,g=f,c=6,n=p
शुचिः शुचि pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
व्याहरन् व्याहृ pos=v,p=3,n=p,l=lan
भाति भा pos=v,p=3,n=s,l=lat
विमलो विमल pos=a,g=m,c=1,n=s
भानुः भानु pos=n,g=m,c=1,n=s
अम्बरे अम्बर pos=n,g=n,c=7,n=s