Original

अनुच्यमानाश्च पुनस्ते मन्यन्ते महाजनात् ।गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः ॥ २६ ॥

Segmented

अनुच्यमानाः च पुनः ते मन्यन्ते महाजनात् गुणवत्तरम् आत्मानम् स्वेन मानेन दर्पिताः

Analysis

Word Lemma Parse
अनुच्यमानाः अनुच्यमान pos=a,g=m,c=1,n=p
pos=i
पुनः पुनर् pos=i
ते तद् pos=n,g=m,c=1,n=p
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
महाजनात् महाजन pos=n,g=m,c=5,n=s
गुणवत्तरम् गुणवत्तर pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
स्वेन स्व pos=a,g=m,c=3,n=s
मानेन मान pos=n,g=m,c=3,n=s
दर्पिताः दर्पय् pos=va,g=m,c=1,n=p,f=part