Original

निर्गुणास्त्वेव भूयिष्ठमात्मसंभाविनो नराः ।दोषैरन्यान्गुणवतः क्षिपन्त्यात्मगुणक्षयात् ॥ २५ ॥

Segmented

निर्गुणाः तु एव भूयिष्ठम् आत्म-सम्भाविन् नराः दोषैः अन्यान् गुणवतः क्षिपन्ति आत्म-गुण-क्षयतः

Analysis

Word Lemma Parse
निर्गुणाः निर्गुण pos=a,g=m,c=1,n=p
तु तु pos=i
एव एव pos=i
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
आत्म आत्मन् pos=n,comp=y
सम्भाविन् सम्भाविन् pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
दोषैः दोष pos=n,g=m,c=3,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
गुणवतः गुणवत् pos=a,g=m,c=2,n=p
क्षिपन्ति क्षिप् pos=v,p=3,n=p,l=lat
आत्म आत्मन् pos=n,comp=y
गुण गुण pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s