Original

कर्मोत्कर्षं न मार्गेत परेषां परिनिन्दया ।स्वगुणैरेव मार्गेत विप्रकर्षं पृथग्जनात् ॥ २४ ॥

Segmented

कर्म-उत्कर्षम् न मार्गेत परेषाम् परिनिन्दया स्व-गुणैः एव मार्गेत विप्रकर्षम् पृथग्जनात्

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
उत्कर्षम् उत्कर्ष pos=n,g=m,c=2,n=s
pos=i
मार्गेत मार्ग् pos=v,p=3,n=s,l=vidhilin
परेषाम् पर pos=n,g=m,c=6,n=p
परिनिन्दया परिनिन्दा pos=n,g=f,c=3,n=s
स्व स्व pos=a,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
एव एव pos=i
मार्गेत मार्ग् pos=v,p=3,n=s,l=vidhilin
विप्रकर्षम् विप्रकर्ष pos=n,g=m,c=2,n=s
पृथग्जनात् पृथग्जन pos=n,g=m,c=5,n=s