Original

नक्तंचर्या दिवास्वप्नमालस्यं पैशुनं मदम् ।अतियोगमयोगं च श्रेयसोऽर्थी परित्यजेत् ॥ २३ ॥

Segmented

नक्तंचर्या दिवास्वप्नम् आलस्यम् पैशुनम् मदम् अतियोगम् अयोगम् च श्रेयसो ऽर्थी परित्यजेत्

Analysis

Word Lemma Parse
नक्तंचर्या नक्तंचर्या pos=n,g=f,c=1,n=s
दिवास्वप्नम् दिवास्वप्न pos=n,g=m,c=2,n=s
आलस्यम् आलस्य pos=n,g=n,c=2,n=s
पैशुनम् पैशुन pos=n,g=n,c=2,n=s
मदम् मद pos=n,g=m,c=2,n=s
अतियोगम् अतियोग pos=n,g=m,c=2,n=s
अयोगम् अयोग pos=n,g=m,c=2,n=s
pos=i
श्रेयसो श्रेयस् pos=n,g=n,c=6,n=s
ऽर्थी अर्थिन् pos=a,g=m,c=1,n=s
परित्यजेत् परित्यज् pos=v,p=3,n=s,l=vidhilin