Original

अहंकारस्य च त्यागः प्रणयस्य च निग्रहः ।संतोषश्चैकचर्या च कूटस्थं श्रेय उच्यते ॥ २० ॥

Segmented

अहंकारस्य च त्यागः प्रणयस्य च निग्रहः सन्तोषः च एक-चर्या च कूटस्थम् श्रेय उच्यते

Analysis

Word Lemma Parse
अहंकारस्य अहंकार pos=n,g=m,c=6,n=s
pos=i
त्यागः त्याग pos=n,g=m,c=1,n=s
प्रणयस्य प्रणय pos=n,g=m,c=6,n=s
pos=i
निग्रहः निग्रह pos=n,g=m,c=1,n=s
सन्तोषः संतोष pos=n,g=m,c=1,n=s
pos=i
एक एक pos=n,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
pos=i
कूटस्थम् कूटस्थ pos=a,g=n,c=1,n=s
श्रेय श्रेयस् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat