Original

भीष्म उवाच ।गुरुपूजा च सततं वृद्धानां पर्युपासनम् ।श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते ॥ २ ॥

Segmented

भीष्म उवाच गुरु-पूजा च सततम् वृद्धानाम् पर्युपासनम् श्रवणम् च एव विद्यानाम् कूटस्थम् श्रेय उच्यते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गुरु गुरु pos=n,comp=y
पूजा पूजा pos=n,g=f,c=1,n=s
pos=i
सततम् सतत pos=a,g=n,c=1,n=s
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
पर्युपासनम् पर्युपासन pos=n,g=n,c=1,n=s
श्रवणम् श्रवण pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
विद्यानाम् विद्या pos=n,g=f,c=6,n=p
कूटस्थम् कूटस्थ pos=a,g=n,c=1,n=s
श्रेय श्रेयस् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat