Original

सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् ।यद्भूतहितमत्यन्तमेतत्सत्यं ब्रवीम्यहम् ॥ १९ ॥

Segmented

सत्यस्य वचनम् श्रेयः सत्य-ज्ञानम् तु दुष्करम् यद् भूत-हितम् अत्यन्तम् एतत् सत्यम् ब्रवीमि अहम्

Analysis

Word Lemma Parse
सत्यस्य सत्य pos=n,g=n,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
सत्य सत्य pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
तु तु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
भूत भूत pos=n,comp=y
हितम् हित pos=a,g=n,c=1,n=s
अत्यन्तम् अत्यन्तम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s