Original

मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम् ।वाक्चैव मधुरा प्रोक्ता श्रेय एतदसंशयम् ॥ १७ ॥

Segmented

मार्दवम् सर्व-भूतेषु व्यवहारेषु च आर्जवम् वाक् च एव मधुरा प्रोक्ता श्रेय एतद् असंशयम्

Analysis

Word Lemma Parse
मार्दवम् मार्दव pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=m,c=7,n=p
व्यवहारेषु व्यवहार pos=n,g=m,c=7,n=p
pos=i
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
वाक् वाच् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
मधुरा मधुर pos=a,g=f,c=1,n=s
प्रोक्ता प्रवच् pos=va,g=f,c=1,n=s,f=part
श्रेय श्रेयस् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
असंशयम् असंशयम् pos=i