Original

अनुग्रहं च मित्राणाममित्राणां च निग्रहम् ।संग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः ॥ १५ ॥

Segmented

अनुग्रहम् च मित्राणाम् अमित्राणाम् च निग्रहम् संग्रहम् च त्रिवर्गस्य श्रेय आहुः मनीषिणः

Analysis

Word Lemma Parse
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
pos=i
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
pos=i
निग्रहम् निग्रह pos=n,g=m,c=2,n=s
संग्रहम् संग्रह pos=n,g=m,c=2,n=s
pos=i
त्रिवर्गस्य त्रिवर्ग pos=n,g=m,c=6,n=s
श्रेय श्रेयस् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p