Original

ऋजु पश्यंस्तथा सम्यगाश्रमाणां परां गतिम् ।यत्तु निःश्रेयसं सम्यक्तच्चैवासंशयात्मकम् ॥ १४ ॥

Segmented

ऋजु पश्यन् तथा सम्यग् आश्रमाणाम् पराम् गतिम् यत् तु निःश्रेयसम् सम्यक् तत् च एव असंशय-आत्मकम्

Analysis

Word Lemma Parse
ऋजु ऋजु pos=a,g=n,c=2,n=s
पश्यन् पश् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
सम्यग् सम्यक् pos=i
आश्रमाणाम् आश्रम pos=n,g=m,c=6,n=p
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
निःश्रेयसम् निःश्रेयस pos=n,g=n,c=1,n=s
सम्यक् सम्यक् pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
असंशय असंशय pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s