Original

तेषां तेषां तथा हि त्वमाश्रमाणां ततस्ततः ।नानारूपगुणोद्देशं पश्य विप्रस्थितं पृथक् ।नयन्ति चैव ते सम्यगभिप्रेतमसंशयम् ॥ १३ ॥

Segmented

तेषाम् तेषाम् तथा हि त्वम् आश्रमाणाम् ततस् ततस् नाना रूप-गुण-उद्देशम् पश्य विप्रस्थितम् पृथक् नयन्ति च एव ते सम्यग् अभिप्रेतम् असंशयम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
तथा तथा pos=i
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आश्रमाणाम् आश्रम pos=n,g=m,c=6,n=p
ततस् ततस् pos=i
ततस् ततस् pos=i
नाना नाना pos=i
रूप रूप pos=n,comp=y
गुण गुण pos=n,comp=y
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
विप्रस्थितम् विप्रस्था pos=va,g=m,c=2,n=s,f=part
पृथक् पृथक् pos=i
नयन्ति नी pos=v,p=3,n=p,l=lat
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
सम्यग् सम्यक् pos=i
अभिप्रेतम् अभिप्रे pos=va,g=m,c=2,n=s,f=part
असंशयम् असंशय pos=n,g=m,c=2,n=s