Original

नारद उवाच ।आश्रमास्तात चत्वारो यथासंकल्पिताः पृथक् ।तान्सर्वाननुपश्य त्वं समाश्रित्यैव गालव ॥ १२ ॥

Segmented

नारद उवाच आश्रमाः तात चत्वारो यथा संकल्पिताः पृथक् तान् सर्वान् अनुपश्य त्वम् समाश्रित्य एव गालव

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आश्रमाः आश्रम pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
चत्वारो चतुर् pos=n,g=m,c=1,n=p
यथा यथा pos=i
संकल्पिताः संकल्पय् pos=va,g=m,c=1,n=p,f=part
पृथक् पृथक् pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अनुपश्य अनुपश् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
समाश्रित्य समाश्रि pos=vi
एव एव pos=i
गालव गालव pos=n,g=m,c=8,n=s