Original

एतस्मात्कारणाच्छ्रेयः कलिलं प्रतिभाति माम् ।ब्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भोः ॥ ११ ॥

Segmented

एतस्मात् कारणात् श्रेयः कलिलम् प्रतिभाति माम् ब्रवीतु भगवान् तत् मे उपसन्नो अस्मि अधीहि भोः

Analysis

Word Lemma Parse
एतस्मात् एतद् pos=n,g=n,c=5,n=s
कारणात् कारण pos=n,g=n,c=5,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
कलिलम् कलिल pos=a,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
भगवान् भगवत् pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
उपसन्नो उपसद् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अधीहि अधी pos=v,p=2,n=s,l=lot
भोः भोः pos=i