Original

शास्त्रं यदि भवेदेकं व्यक्तं श्रेयो भवेत्तदा ।शास्त्रैश्च बहुभिर्भूयः श्रेयो गुह्यं प्रवेशितम् ॥ १० ॥

Segmented

शास्त्रम् यदि भवेद् एकम् व्यक्तम् श्रेयो भवेत् तदा शास्त्रैः च बहुभिः भूयः श्रेयो गुह्यम् प्रवेशितम्

Analysis

Word Lemma Parse
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
यदि यदि pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
एकम् एक pos=n,g=n,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तदा तदा pos=i
शास्त्रैः शास्त्र pos=n,g=n,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=n,c=3,n=p
भूयः भूयस् pos=a,g=n,c=1,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
गुह्यम् गुह्य pos=a,g=n,c=1,n=s
प्रवेशितम् प्रवेशय् pos=va,g=n,c=1,n=s,f=part