Original

युधिष्ठिर उवाच ।अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः ।अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच अतत्त्व-ज्ञस्य शास्त्राणाम् सततम् संशय-आत्मनः अकृत-व्यवसायस्य श्रेयो ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अतत्त्व अतत्त्व pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
शास्त्राणाम् शास्त्र pos=n,g=n,c=6,n=p
सततम् सततम् pos=i
संशय संशय pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
अकृत अकृत pos=a,comp=y
व्यवसायस्य व्यवसाय pos=n,g=m,c=6,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s