Original

अगाधाश्चाप्रतिष्ठाश्च गतिमन्तश्च नारद ।अन्धा जडाश्च जीवन्ति पश्यास्मानपि जीवतः ॥ ७ ॥

Segmented

अगाधाः च अप्रतिष्ठाः च गतिमत् च नारद अन्धा जडाः च जीवन्ति पश्य अस्मान् अपि जीवतः

Analysis

Word Lemma Parse
अगाधाः अगाध pos=a,g=m,c=1,n=p
pos=i
अप्रतिष्ठाः अप्रतिष्ठ pos=a,g=m,c=1,n=p
pos=i
गतिमत् गतिमत् pos=a,g=m,c=1,n=p
pos=i
नारद नारद pos=n,g=m,c=8,n=s
अन्धा अन्ध pos=a,g=m,c=1,n=p
जडाः जड pos=a,g=m,c=1,n=p
pos=i
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
पश्य पश् pos=v,p=2,n=s,l=lot
अस्मान् मद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
जीवतः जीव् pos=va,g=m,c=2,n=p,f=part