Original

उपक्रमानहं वेद पुनरेव फलोदयान् ।लोके फलानि चित्राणि ततो न विमना ह्यहम् ॥ ६ ॥

Segmented

उपक्रमान् अहम् वेद पुनः एव फल-उदयान् लोके फलानि चित्राणि ततो न विमना हि अहम्

Analysis

Word Lemma Parse
उपक्रमान् उपक्रम pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
एव एव pos=i
फल फल pos=n,comp=y
उदयान् उदय pos=n,g=m,c=2,n=p
लोके लोक pos=n,g=m,c=7,n=s
फलानि फल pos=n,g=n,c=2,n=p
चित्राणि चित्र pos=a,g=n,c=2,n=p
ततो ततस् pos=i
pos=i
विमना विमनस् pos=a,g=m,c=1,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s