Original

समङ्ग उवाच ।भूतं भव्यं भविष्यच्च सर्वं सत्त्वेषु मानद ।तेषां तत्त्वानि जानामि ततो न विमना ह्यहम् ॥ ५ ॥

Segmented

समङ्ग उवाच भूतम् भव्यम् भविष्यत् च सर्वम् सत्त्वेषु मानद तेषाम् तत्त्वानि जानामि ततो न विमना हि अहम्

Analysis

Word Lemma Parse
समङ्ग समङ्ग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भूतम् भू pos=va,g=n,c=1,n=s,f=part
भव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
भविष्यत् भू pos=va,g=n,c=1,n=s,f=part
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
सत्त्वेषु सत्त्व pos=n,g=n,c=7,n=p
मानद मानद pos=a,g=m,c=8,n=s
तेषाम् तद् pos=n,g=n,c=6,n=p
तत्त्वानि तत्त्व pos=n,g=n,c=2,n=p
जानामि ज्ञा pos=v,p=1,n=s,l=lat
ततो ततस् pos=i
pos=i
विमना विमनस् pos=a,g=m,c=1,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s