Original

उद्वेगं नेह ते किंचित्सुसूक्ष्ममपि लक्षये ।नित्यतृप्त इव स्वस्थो बालवच्च विचेष्टसे ॥ ४ ॥

Segmented

उद्वेगम् न इह ते किंचित् सु सूक्ष्मम् अपि लक्षये नित्य-तृप्तः इव स्वस्थो बाल-वत् च विचेष्टसे

Analysis

Word Lemma Parse
उद्वेगम् उद्वेग pos=n,g=m,c=2,n=s
pos=i
इह इह pos=i
ते त्वद् pos=n,g=,c=4,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
सु सु pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=m,c=2,n=s
अपि अपि pos=i
लक्षये लक्षय् pos=v,p=1,n=s,l=lat
नित्य नित्य pos=a,comp=y
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
स्वस्थो स्वस्थ pos=a,g=m,c=1,n=s
बाल बाल pos=n,comp=y
वत् वत् pos=i
pos=i
विचेष्टसे विचेष्ट् pos=v,p=2,n=s,l=lat