Original

नारद उवाच ।उरसेव प्रणमसे बाहुभ्यां तरसीव च ।संप्रहृष्टमना नित्यं विशोक इव लक्ष्यसे ॥ ३ ॥

Segmented

नारद उवाच उरसा इव प्रणमसे बाहुभ्याम् तरसि इव च सम्प्रहृः-मनाः नित्यम् विशोक इव लक्ष्यसे

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उरसा उरस् pos=n,g=n,c=3,n=s
इव इव pos=i
प्रणमसे प्रणम् pos=v,p=2,n=s,l=lat
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
तरसि तृ pos=v,p=2,n=s,l=lat
इव इव pos=i
pos=i
सम्प्रहृः सम्प्रहृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
विशोक विशोक pos=a,g=m,c=1,n=s
इव इव pos=i
लक्ष्यसे लक्षय् pos=v,p=2,n=s,l=lat