Original

एतद्ब्रह्मन्विजानामि महत्कृत्वा तपोऽव्ययम् ।तेन नारद संप्राप्तो न मां शोकः प्रबाधते ॥ २१ ॥

Segmented

एतद् ब्रह्मन् विजानामि महत् कृत्वा तपो ऽव्ययम् तेन नारद सम्प्राप्तो न माम् शोकः प्रबाधते

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
विजानामि विज्ञा pos=v,p=1,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
तपो तपस् pos=n,g=n,c=2,n=s
ऽव्ययम् अव्यय pos=a,g=n,c=2,n=s
तेन तेन pos=i
नारद नारद pos=n,g=m,c=8,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
माम् मद् pos=n,g=,c=2,n=s
शोकः शोक pos=n,g=m,c=1,n=s
प्रबाधते प्रबाध् pos=v,p=3,n=s,l=lat