Original

भीष्म उवाच ।अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।नारदस्य च संवादं समङ्गस्य च भारत ॥ २ ॥

Segmented

भीष्म उवाच अत्र एव उदाहरन्ति इमम् इतिहासम् पुरातनम् नारदस्य च संवादम् समङ्गस्य च भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
एव एव pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
नारदस्य नारद pos=n,g=m,c=6,n=s
pos=i
संवादम् संवाद pos=n,g=m,c=2,n=s
समङ्गस्य समङ्ग pos=n,g=m,c=6,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s