Original

अर्थकामौ परित्यज्य विशोको विगतज्वरः ।तृष्णामोहौ तु संत्यज्य चरामि पृथिवीमिमाम् ॥ १९ ॥

Segmented

अर्थ-कामौ परित्यज्य विशोको विगत-ज्वरः तृष्णा-मोहौ तु संत्यज्य चरामि पृथिवीम् इमाम्

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
कामौ काम pos=n,g=m,c=2,n=d
परित्यज्य परित्यज् pos=vi
विशोको विशोक pos=a,g=m,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s
तृष्णा तृष्णा pos=n,comp=y
मोहौ मोह pos=n,g=m,c=2,n=d
तु तु pos=i
संत्यज्य संत्यज् pos=vi
चरामि चर् pos=v,p=1,n=s,l=lat
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s