Original

एताञ्शोकभयोत्सेकान्मोहनान्सुखदुःखयोः ।पश्यामि साक्षिवल्लोके देहस्यास्य विचेष्टनात् ॥ १८ ॥

Segmented

एताञ् शोक-भय-उत्सेकान् मोहनान् सुख-दुःखयोः पश्यामि साक्षिन्-वत् लोके देहस्य अस्य विचेष्टनात्

Analysis

Word Lemma Parse
एताञ् एतद् pos=n,g=m,c=2,n=p
शोक शोक pos=n,comp=y
भय भय pos=n,comp=y
उत्सेकान् उत्सेक pos=n,g=m,c=2,n=p
मोहनान् मोहन pos=a,g=m,c=2,n=p
सुख सुख pos=n,comp=y
दुःखयोः दुःख pos=n,g=n,c=7,n=d
पश्यामि दृश् pos=v,p=1,n=s,l=lat
साक्षिन् साक्षिन् pos=a,comp=y
वत् वत् pos=i
लोके लोक pos=n,g=m,c=7,n=s
देहस्य देह pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
विचेष्टनात् विचेष्टन pos=n,g=n,c=5,n=s