Original

प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः ।उत्सेको नरकायैव तस्मात्तं संत्यजाम्यहम् ॥ १७ ॥

Segmented

प्रियम् हि हर्ष-जननम् हर्ष उत्सेक-वर्धनः उत्सेको नरकाय एव तस्मात् तम् संत्यजामि अहम्

Analysis

Word Lemma Parse
प्रियम् प्रिय pos=n,g=n,c=1,n=s
हि हि pos=i
हर्ष हर्ष pos=n,comp=y
जननम् जनन pos=a,g=n,c=1,n=s
हर्ष हर्ष pos=n,g=m,c=1,n=s
उत्सेक उत्सेक pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
उत्सेको उत्सेक pos=n,g=m,c=1,n=s
नरकाय नरक pos=n,g=m,c=4,n=s
एव एव pos=i
तस्मात् तस्मात् pos=i
तम् तद् pos=n,g=m,c=2,n=s
संत्यजामि संत्यज् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s