Original

नास्ति बुद्धिरयुक्तस्य नायोगाद्विद्यते सुखम् ।धृतिश्च दुःखत्यागश्चाप्युभयं नः सुखोदयम् ॥ १६ ॥

Segmented

न अस्ति बुद्धिः अयुक्तस्य न अयोगात् विद्यते सुखम् धृतिः च दुःख-त्यागः च अपि उभयम् नः सुख-उदयम्

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अयुक्तस्य अयुक्त pos=a,g=m,c=6,n=s
pos=i
अयोगात् अयोग pos=n,g=m,c=5,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
pos=i
दुःख दुःख pos=n,comp=y
त्यागः त्याग pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
उभयम् उभय pos=a,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सुख सुख pos=n,comp=y
उदयम् उदय pos=n,g=n,c=1,n=s