Original

न बान्धवा न च वित्तं न कौली न च श्रुतं न च मन्त्रा न वीर्यम् ।दुःखात्त्रातुं सर्व एवोत्सहन्ते परत्र शीले न तु यान्ति शान्तिम् ॥ १५ ॥

Segmented

न बान्धवा न च वित्तम् न कौली न च श्रुतम् न च मन्त्रा न वीर्यम् दुःखात् त्रातुम् सर्व एव उत्सहन्ते परत्र शीले न तु यान्ति शान्तिम्

Analysis

Word Lemma Parse
pos=i
बान्धवा बान्धव pos=n,g=m,c=1,n=p
pos=i
pos=i
वित्तम् वित्त pos=n,g=n,c=1,n=s
pos=i
कौली कौली pos=n,g=f,c=1,n=s
pos=i
pos=i
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
pos=i
pos=i
मन्त्रा मन्त्र pos=n,g=m,c=1,n=p
pos=i
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
दुःखात् दुःख pos=n,g=n,c=5,n=s
त्रातुम् त्रा pos=vi
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
उत्सहन्ते उत्सह् pos=v,p=3,n=p,l=lat
परत्र परत्र pos=i
शीले शील pos=n,g=n,c=7,n=s
pos=i
तु तु pos=i
यान्ति या pos=v,p=3,n=p,l=lat
शान्तिम् शान्ति pos=n,g=f,c=2,n=s