Original

समाहितो न स्पृहयेत्परेषां नानागतं नाभिनन्देत लाभम् ।न चापि हृष्येद्विपुलेऽर्थलाभे तथार्थनाशे च न वै विषीदेत् ॥ १४ ॥

Segmented

समाहितो न स्पृहयेत् परेषाम् न अनागतम् न अभिनन्देत लाभम् न च अपि हृष्येद् विपुले अर्थ-लाभे तथा अर्थ-नाशे च न वै विषीदेत्

Analysis

Word Lemma Parse
समाहितो समाहित pos=a,g=m,c=1,n=s
pos=i
स्पृहयेत् स्पृहय् pos=v,p=3,n=s,l=vidhilin
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
अनागतम् अनागत pos=a,g=m,c=2,n=s
pos=i
अभिनन्देत अभिनन्द् pos=v,p=3,n=s,l=vidhilin
लाभम् लाभ pos=n,g=m,c=2,n=s
pos=i
pos=i
अपि अपि pos=i
हृष्येद् हृष् pos=v,p=3,n=s,l=vidhilin
विपुले विपुल pos=a,g=m,c=7,n=s
अर्थ अर्थ pos=n,comp=y
लाभे लाभ pos=n,g=m,c=7,n=s
तथा तथा pos=i
अर्थ अर्थ pos=n,comp=y
नाशे नाश pos=n,g=m,c=7,n=s
pos=i
pos=i
वै वै pos=i
विषीदेत् विषद् pos=v,p=3,n=s,l=vidhilin