Original

भावात्मकं संपरिवर्तमानं न मादृशः संज्वरं जातु कुर्यात् ।इष्टान्भोगान्नानुरुध्येत्सुखं वा न चिन्तयेद्दुःखमभ्यागतं वा ॥ १३ ॥

Segmented

भाव-आत्मकम् सम्परिवर्तमानम् न मादृशः संज्वरम् जातु कुर्यात् इष्टान् भोगान् न अनुरुध्येत् सुखम् वा न चिन्तयेद् दुःखम् अभ्यागतम् वा

Analysis

Word Lemma Parse
भाव भाव pos=n,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s
सम्परिवर्तमानम् सम्परिवृत् pos=va,g=m,c=2,n=s,f=part
pos=i
मादृशः मादृश pos=a,g=m,c=1,n=s
संज्वरम् संज्वर pos=n,g=m,c=2,n=s
जातु जातु pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
भोगान् भोग pos=n,g=m,c=2,n=p
pos=i
अनुरुध्येत् अनुरुध् pos=v,p=3,n=s,l=vidhilin
सुखम् सुख pos=n,g=n,c=2,n=s
वा वा pos=i
pos=i
चिन्तयेद् चिन्तय् pos=v,p=3,n=s,l=vidhilin
दुःखम् दुःख pos=n,g=n,c=2,n=s
अभ्यागतम् अभ्यागम् pos=va,g=n,c=2,n=s,f=part
वा वा pos=i