Original

मूढस्य दर्पः स पुनर्मोह एव मूढस्य नायं न परोऽस्ति लोकः ।न ह्येव दुःखानि सदा भवन्ति सुखस्य वा नित्यशो लाभ एव ॥ १२ ॥

Segmented

मूढस्य दर्पः स पुनः मोह एव मूढस्य न अयम् न परो ऽस्ति लोकः न हि एव दुःखानि सदा भवन्ति सुखस्य वा नित्यशो लाभ एव

Analysis

Word Lemma Parse
मूढस्य मुह् pos=va,g=m,c=6,n=s,f=part
दर्पः दर्प pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
मोह मोह pos=n,g=m,c=1,n=s
एव एव pos=i
मूढस्य मुह् pos=va,g=m,c=6,n=s,f=part
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
परो पर pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
लोकः लोक pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
एव एव pos=i
दुःखानि दुःख pos=n,g=n,c=1,n=p
सदा सदा pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
सुखस्य सुख pos=n,g=n,c=6,n=s
वा वा pos=i
नित्यशो नित्यशस् pos=i
लाभ लाभ pos=n,g=m,c=1,n=s
एव एव pos=i